अस्याविष्कर्तुकामं कलिमलकलुषेSस्मिन् जने ज्ञानमार्गम् |वन्द्यं चन्द्रेन्द्ररुद्र द्युमणिफणिवयोनायकाद्यैरिहाद्य ||मध्वाख्यं मन्त्रसिद्धं किमुत कृतवतो मारुतस्यावतारं |पातारं पारमेष्ट्यं पदमपविपदः प्राप्तुरापन्नपुंसाम् || 4 || In the fourth shloka of the Sri Hari Vayu Stuti, Sri Trivikrama Panditacharya continues to describe the great qualities and capabilities of Sri Vayudeva. We should recall that, at the end of the third shloka, the... Continue Reading →
Sri Vayudeva’s glory is beyond words
जन्माधिव्याध्युपाधि प्रतिहतिविरहप्रापकाणां गुणानामग्र्याणामर्पकाणां चिरमुदितचिदानन्दसंदोहदानाम् |एतेषामेष दोषप्रमुषितमनसां द्वेषिणां दूषकाणांदैत्याणामार्तिमन्धेतमसि विदधतां संस्तवे नास्मि शक्तः || 3 || In the first two shlokas of the Sri Hari Vayu Stuti, Sri Trivikrama Panditacharya declares that he bows to the dust emanating from the feet of Sri Vayu, and that even the best of the Devatas bow fervently to those... Continue Reading →