From the Padma Purana – Uttara Khanda
Source of text: Wikisource
ॐ श्रीरामो रामचंद्रश्च रामभद्रश्च शाश्वतः |
राजीवलोचनः श्रीमान्राजेंद्रो रघुपुंगवः || 1 ||
जानकीवल्लभो जैत्रो जितामित्रो जनार्दनः |
विश्वामित्रप्रियो दांतः शरण्य त्राणतत्परः || 2 ||
वालिप्रमथनो वाग्मी सत्यवाक्सत्यविक्रमः |
सत्यव्रतो व्रतफलः सदा हनुमदाश्रयः || 3 ||
कौशलेयः खरध्वंसी विराधवधपंडितः |
विभीषणपरित्राता दशग्रीवशिरोहरः || 4 ||
सप्ततालप्रभेत्ता च हरकोदंड खंडनः |
जामदग्नि महादर्प्पदलनस्ताडकांतकृत् || 5 ||
वेदांतपारो वेदात्मा भवबंधैकभेषजम् |
दूषणत्रिशिरोरिश्च त्रिमूर्त्तिस्त्रिगुणस्त्रयी || 6 ||
त्रिविक्रमस्त्रिलोकात्मा पुण्यचारित्रकीर्त्तनः |
त्रिलोकरक्षको धन्वी दंडकारण्यवासकृत् || 7 ||
अहल्यापावनश्चैव पितृभक्तो वरप्रदः |
जितेंद्रियो जितक्रोधो जितलोभो जगद्गुरुः || 8 ||
ऋक्षवानरसंघाती चित्रकूटसमाश्रयः |
जयंतत्राणवरदः सुमित्रापुत्रसेवितः || 9 ||
सर्वदेवाधिदेवश्च मृतवानरजीवनः |
मायामारीचहंता च महाभागो महाभुजः || 10 ||
सर्वदेवस्तुतः सौम्यो ब्रह्मण्यो मुनिसत्तमः |
महायोगी महोदारः सुग्रीवस्थिरराज्यदः || 11 ||
सर्वपुण्याधिकफलः स्मृतः सर्वाघनाशनः |
आदिपुरुषो महापुरुषः परमः पुरुषस्तथा || 12 ||
पुण्योदयो महासारः पुराणपुरुषोत्तमः |
स्मितवक्त्रो मितभाषी पूर्वभाषी च राघवः || 13 ||
अनंतगुणगंभीरो धीरो दांतगुणोत्तरः |
मायामानुषचारित्रो महादेवाधिपूजितः || 14 ||
सेतुकृज्जितवारीशः सर्वतीर्थमयो हरिः |
श्यामांगः सुंदरः शूरः पीतवासा धनुर्द्धरः || 15 ||
सर्वयज्ञाधिपो यज्ञो जरामरणवर्जितः |
शिवलिंगप्रतिष्ठाता सर्वाद्यगुणवर्जितः || 16 ||
परमात्मा परब्रह्म सच्चिदानंदविग्रहः |
परंज्योतिः परंधाम पराकाशः परात्परः || 17 ||
परेशः पारगः पारः सर्वभूतात्मकः शिवः |
इति श्रीरामचन्द्रस्य नाम्नामष्टोत्तरं शतम् || 18 ||
गुह्याद्गुह्यतरं देवि तव स्नेहात्प्रकीर्तितम् |
यः पठेच्छृणुयाद्वापि भक्तियुक्तेन चेतसा || 19 ||
सर्वैः प्रमुच्यते पापैः कल्पकोटिशतोद्भवैः |
जलानि स्थलतां यांति शत्रवो यांति मित्रताम् || 20 ||
राजानो दासतां यांति वह्नयो यांति सौम्यताम् |
आनुकूल्यं च भूतानि स्थैर्यं यांति चलाः श्रियः || 21 ||
अनुग्रहं ग्रहा यांति शांतिमायांत्युपद्रवाः |
पठतो भक्तिभावेन नरस्य गिरिसंभवे || 22 ||
पठेत्परमया भक्त्या तस्य वश्यं जगत्त्रयम् |
यंयं कामं प्रकुरुते तंतमाप्नोति कीर्त्तनात् || 23 ||
कल्पकोटिसहस्राणि कल्पकोटिशतानि च |
वैकुंठे मोदते नित्यं दशपूर्वैर्दशापरैः || 24 ||
रामं दूर्वादलश्यामं पद्माक्षं पीतवाससम् |
स्तुवंति नामभिर्द्दिव्यैर्न ते संसारिणो जनाः || 25 ||
रामाय रामभद्राय रामचंद्राय वेधसे |
रघुनाथाय नाथाय सीतायाः पतये नमः || 26 ||
इमं मंत्रं महादेवि जपन्नेव दिवानिशम् |
सर्वपापविनिर्मुक्तो विष्णुसायुज्यमाप्नुयात् || 27 ||
इति ते रामचंद्रस्य माहात्म्यं वेदसंमितम् |
कथितं वै मया सुभ्रूस्तव प्रीत्या शुभाह्वयम् || 28 ||
Leave a Reply